bhairav kavach for Dummies

Wiki Article

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।



जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥



संहार भैरवः पायादीशान्यां च महेश्वरः ॥

೨೨

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

more info दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

೨೦

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।



यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page